Original

तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् ।वरस्यानन्यपूर्वस्य विशोकाम् अकरोद् गुणैः ॥

Segmented

तद्-मातरम् च अश्रु-मुखीम् दुहितृ-स्नेह-विक्लवाम् वरस्य अनन्य-पूर्वस्य विशोकाम् अकरोद् गुणैः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
अश्रु अश्रु pos=n,comp=y
मुखीम् मुख pos=a,g=f,c=2,n=s
दुहितृ दुहितृ pos=n,comp=y
स्नेह स्नेह pos=n,comp=y
विक्लवाम् विक्लव pos=a,g=f,c=2,n=s
वरस्य वर pos=n,g=m,c=6,n=s
अनन्य अनन्य pos=a,comp=y
पूर्वस्य पूर्व pos=n,g=m,c=6,n=s
विशोकाम् विशोक pos=a,g=f,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
गुणैः गुण pos=n,g=m,c=3,n=p