Original

ईप्सितार्थक्रियोदारं ते ऽभिनन्द्य गिरेर् वचः ।आशीर्भिर् एधयाम् आसुः पुरःपाकाभिर् अम्बिकाम् ॥

Segmented

ईप्सित-अर्थ-क्रिया-उदारम् ते ऽभिनन्द्य गिरेः वचः आशीर्भिः एधयामासुः पुरःपाकाभिः अम्बिकाम्

Analysis

Word Lemma Parse
ईप्सित ईप्सय् pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
क्रिया क्रिया pos=n,comp=y
उदारम् उदार pos=a,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽभिनन्द्य अभिनन्द् pos=vi
गिरेः गिरि pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
एधयामासुः एधय् pos=v,p=3,n=p,l=lit
पुरःपाकाभिः पुरःपाक pos=a,g=f,c=3,n=p
अम्बिकाम् अम्बिका pos=n,g=f,c=2,n=s