Original

शैलः संपूर्णकामो ऽपि मेनामुखम् उदैक्षत ।प्रायेण गृहिणीनेत्राः कन्यार्थे हि कुटुम्बिनः ॥

Segmented

शैलः सम्पूर्ण-कामः ऽपि मेना-मुखम् उदैक्षत प्रायेण गृहिणी-नेत्राः कन्या-अर्थे हि कुटुम्बिनः

Analysis

Word Lemma Parse
शैलः शैल pos=n,g=m,c=1,n=s
सम्पूर्ण सम्पृ pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मेना मेना pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
उदैक्षत उदीक्ष् pos=v,p=3,n=s,l=lan
प्रायेण प्रायेण pos=i
गृहिणी गृहिणी pos=n,comp=y
नेत्राः नेत्र pos=n,g=m,c=1,n=p
कन्या कन्या pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
हि हि pos=i
कुटुम्बिनः कुटुम्बिन् pos=n,g=m,c=1,n=p