Original

उमा वधूर् भवान् दाता याचितार इमे वयम् ।वरः शंभुर् अलं ह्य् एष त्वत्कुलोद्भूतये विधिः ॥

Segmented

उमा वधूः भवान् दाता याचितार इमे वयम् वरः शंभुः अलम् ह्य् एष त्वद्-कुल-उद्भूत्यै विधिः

Analysis

Word Lemma Parse
उमा उमा pos=n,g=f,c=1,n=s
वधूः वधू pos=n,g=f,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
याचितार याचितृ pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
वरः वर pos=n,g=m,c=1,n=s
शंभुः शम्भु pos=n,g=m,c=1,n=s
अलम् अलम् pos=i
ह्य् हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
कुल कुल pos=n,comp=y
उद्भूत्यै उद्भूति pos=n,g=f,c=4,n=s
विधिः विधि pos=n,g=m,c=1,n=s