Original

तम् अर्थम् इव भारत्या सुतया योक्तुम् अर्हसि ।अशोच्या हि पितुः कन्या सद्भर्त्रे प्रतिपादिता ॥

Segmented

तम् अर्थम् इव भारत्या सुतया योक्तुम् अर्हसि अशोच्या हि पितुः कन्या सत्-भर्त्रे प्रतिपादिता

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इव इव pos=i
भारत्या भारती pos=n,g=f,c=3,n=s
सुतया सुता pos=n,g=f,c=3,n=s
योक्तुम् युज् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
अशोच्या अशोच्य pos=a,g=f,c=1,n=s
हि हि pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
सत् सत् pos=a,comp=y
भर्त्रे भर्तृ pos=n,g=m,c=4,n=s
प्रतिपादिता प्रतिपादय् pos=va,g=f,c=1,n=s,f=part