Original

अणिमादिगुणोपेतम् अस्पृष्टपुरुषान्तरम् ।शब्दम् ईश्वर इत्य् उच्चैः सार्धचन्द्रं बिभर्ति यः ॥

Segmented

अणिम-आदि-गुण-उपेतम् अस्पृष्ट-पुरुष-अन्तरम् शब्दम् ईश्वर इत्य् उच्चैः स अर्धचन्द्रम् बिभर्ति यः

Analysis

Word Lemma Parse
अणिम अणिमन् pos=n,comp=y
आदि आदि pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
अस्पृष्ट अस्पृष्ट pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
अन्तरम् अन्तर pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
ईश्वर ईश्वर pos=n,g=m,c=1,n=s
इत्य् इति pos=i
उच्चैः उच्चैस् pos=i
pos=i
अर्धचन्द्रम् अर्धचन्द्र pos=n,g=m,c=2,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s