Original

काठिन्यं स्थावरे काये भवता सर्वम् अर्पितम् ।इदं तु भक्तिनम्रं ते सताम् आराधनं वपुः ॥

Segmented

काठिन्यम् स्थावरे काये भवता सर्वम् अर्पितम् इदम् तु भक्ति-नम्रम् ते सताम् आराधनम् वपुः

Analysis

Word Lemma Parse
काठिन्यम् काठिन्य pos=n,g=n,c=1,n=s
स्थावरे स्थावर pos=a,g=m,c=7,n=s
काये काय pos=n,g=m,c=7,n=s
भवता भवत् pos=a,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अर्पितम् अर्पय् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
भक्ति भक्ति pos=n,comp=y
नम्रम् नम्र pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सताम् सत् pos=a,g=m,c=6,n=p
आराधनम् आराधन pos=a,g=n,c=1,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s