Original

यज्ञभागभुजां मध्ये पदम् आतस्थुषा त्वया ।उच्चैर् हिरण्मयं शृङ्गं सुमेरोर् वितथीकृतम् ॥

Segmented

यज्ञ-भाग-भुज् मध्ये पदम् आतस्थुषा त्वया उच्चैः हिरण्मयम् शृङ्गम् सुमेरोः वितथीकृतम्

Analysis

Word Lemma Parse
यज्ञ यज्ञ pos=n,comp=y
भाग भाग pos=n,comp=y
भुज् भुज् pos=a,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
पदम् पद pos=n,g=n,c=2,n=s
आतस्थुषा आस्था pos=va,g=m,c=3,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
उच्चैः उच्चैस् pos=i
हिरण्मयम् हिरण्मय pos=a,g=n,c=1,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=1,n=s
सुमेरोः सुमेरु pos=n,g=m,c=6,n=s
वितथीकृतम् वितथीकृ pos=va,g=n,c=1,n=s,f=part