Original

तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमा हरेः ।त्रिविक्रमोद्यतस्यासीत् स च स्वाभाविकस् तव ॥

Segmented

तिर्यग् ऊर्ध्वम् अधस्ताच् च व्यापको महिमा हरेः त्रिविक्रम-उद्यतस्य आसीत् स च स्वाभाविकस् तव

Analysis

Word Lemma Parse
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
अधस्ताच् अधस्तात् pos=i
pos=i
व्यापको व्यापक pos=a,g=m,c=1,n=s
महिमा महिमन् pos=n,g=m,c=1,n=s
हरेः हरि pos=n,g=m,c=6,n=s
त्रिविक्रम त्रिविक्रम pos=n,comp=y
उद्यतस्य उद्यम् pos=va,g=m,c=6,n=s,f=part
आसीत् अस् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
pos=i
स्वाभाविकस् स्वाभाविक pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s