Original

अच्छिन्नामलसंतानाः समुद्रोर्म्यनिवारिताः ।पुनन्ति लोकान् पुण्यत्वात् कीर्तयः सरितश् च ते ॥

Segmented

अच्छिन्न-अमल-संतानाः समुद्र-ऊर्मि-अनिवारिताः पुनन्ति लोकान् पुण्य-त्वात् कीर्तयः सरितः च ते

Analysis

Word Lemma Parse
अच्छिन्न अच्छिन्न pos=a,comp=y
अमल अमल pos=a,comp=y
संतानाः संतान pos=n,g=m,c=1,n=p
समुद्र समुद्र pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
अनिवारिताः अनिवारित pos=a,g=m,c=1,n=p
पुनन्ति पू pos=v,p=3,n=p,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
पुण्य पुण्य pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
कीर्तयः कीर्ति pos=n,g=f,c=1,n=p
सरितः सरित् pos=n,g=f,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s