Original

एते वयम् अमी दाराः कन्येयं कुलजीवितम् ।ब्रूत येनात्र वः कार्यम् अनास्था बाह्यवस्तुषु ॥

Segmented

एते वयम् अमी दाराः कन्या इयम् कुल-जीवितम् ब्रूत येन अत्र वः कार्यम् अनास्था बाह्य-वस्तुषु

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
अमी अदस् pos=n,g=m,c=1,n=p
दाराः दार pos=n,g=m,c=1,n=p
कन्या कन्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कुल कुल pos=n,comp=y
जीवितम् जीवित pos=n,g=n,c=1,n=s
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
येन येन pos=i
अत्र अत्र pos=i
वः त्वद् pos=n,g=,c=6,n=p
कार्यम् कार्य pos=n,g=n,c=1,n=s
अनास्था अनास्था pos=n,g=f,c=1,n=s
बाह्य बाह्य pos=a,comp=y
वस्तुषु वस्तु pos=n,g=n,c=7,n=p