Original

कर्तव्यं वो न पश्यामि स्याच् चेत् किं नोपपद्यते ।शङ्के मत्पावनायैव प्रस्थानं भवताम् इह ॥

Segmented

कर्तव्यम् वो न पश्यामि स्याच् चेत् किम् न उपपद्यते शङ्के मद्-पावनाय एव प्रस्थानम् भवताम् इह

Analysis

Word Lemma Parse
कर्तव्यम् कृ pos=va,g=n,c=2,n=s,f=krtya
वो त्वद् pos=n,g=,c=6,n=p
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
स्याच् अस् pos=v,p=3,n=s,l=vidhilin
चेत् चेद् pos=i
किम् pos=n,g=n,c=1,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
मद् मद् pos=n,comp=y
पावनाय पावन pos=n,g=n,c=4,n=s
एव एव pos=i
प्रस्थानम् प्रस्थान pos=n,g=n,c=2,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
इह इह pos=i