Original

न केवलं दरीसंस्थं भास्वतां दर्शनेन वः ।अन्तर्गतम् अपास्तं मे रजसो ऽपि परं तमः ॥

Segmented

न केवलम् दरी-संस्थम् भास्वताम् दर्शनेन वः अन्तर्गतम् अपास्तम् मे रजसो ऽपि परम् तमः

Analysis

Word Lemma Parse
pos=i
केवलम् केवलम् pos=i
दरी दरी pos=n,comp=y
संस्थम् संस्थ pos=a,g=n,c=1,n=s
भास्वताम् भास्वत् pos=a,g=m,c=6,n=p
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
वः त्वद् pos=n,g=,c=6,n=p
अन्तर्गतम् अन्तर्गम् pos=va,g=n,c=1,n=s,f=part
अपास्तम् अपास् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=4,n=s
रजसो रजस् pos=n,g=n,c=6,n=s
ऽपि अपि pos=i
परम् पर pos=n,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s