Original

मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः ।रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥

Segmented

मुक्ता-यज्ञोपवीतानि बिभ्रतो हैम-वल्कलाः रत्न-अक्षसूत्राः प्रव्रज्याम् कल्पवृक्षा इव आश्रिताः

Analysis

Word Lemma Parse
मुक्ता मुक्ता pos=n,comp=y
यज्ञोपवीतानि यज्ञोपवीत pos=n,g=n,c=2,n=p
बिभ्रतो भृ pos=va,g=m,c=1,n=p,f=part
हैम हैम pos=a,comp=y
वल्कलाः वल्कल pos=n,g=m,c=1,n=p
रत्न रत्न pos=n,comp=y
अक्षसूत्राः अक्षसूत्र pos=n,g=m,c=1,n=p
प्रव्रज्याम् प्रव्रज्या pos=n,g=f,c=2,n=s
कल्पवृक्षा कल्पवृक्ष pos=n,g=m,c=1,n=p
इव इव pos=i
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part