Original

अवैमि पूतम् आत्मानं द्वयेनैव द्विजोत्तमाः ।मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥

Segmented

अवैमि पूतम् आत्मानम् द्वयेन एव द्विजोत्तमाः मूर्ध्नि गङ्गा-प्रपातेन धौत-पाद-अम्भसा च वः

Analysis

Word Lemma Parse
अवैमि अवे pos=v,p=1,n=s,l=lat
पूतम् पू pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
द्वयेन द्वय pos=n,g=n,c=3,n=s
एव एव pos=i
द्विजोत्तमाः द्विजोत्तम pos=n,g=m,c=8,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
गङ्गा गङ्गा pos=n,comp=y
प्रपातेन प्रपात pos=n,g=m,c=3,n=s
धौत धाव् pos=va,comp=y,f=part
पाद पाद pos=n,comp=y
अम्भसा अम्भस् pos=n,g=n,c=3,n=s
pos=i
वः त्वद् pos=n,g=,c=6,n=p