Original

धातुताम्राधरः प्रांशुर् देवदारुबृहद्भुजः ।प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवान् इति ॥

Segmented

धातु-ताम्र-अधरः प्रांशुः देवदारु-बृहत्-भुजः प्रकृत्या एव शिला-उरस्कः सु व्यक्तः हिमवान् इति

Analysis

Word Lemma Parse
धातु धातु pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अधरः अधर pos=n,g=m,c=1,n=s
प्रांशुः प्रांशु pos=a,g=m,c=1,n=s
देवदारु देवदारु pos=n,comp=y
बृहत् बृहत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
एव एव pos=i
शिला शिला pos=n,comp=y
उरस्कः उरस्क pos=n,g=m,c=1,n=s
सु सु pos=i
व्यक्तः व्यक्त pos=a,g=m,c=1,n=s
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
इति इति pos=i