Original

भ्रूभेदिभिः सकम्पोष्ठैर् ललिताङ्गुलितर्जनैः ।यत्र कोपैः कृताः स्त्रीणाम् आप्रसादार्थिनः प्रियाः ॥

Segmented

भ्रू-भेदिन् स कम्प-उष्ठैः ललित-अङ्गुलि-तर्जनैः यत्र कोपैः कृताः स्त्रीणाम् प्रसाद-अर्थिनः प्रसादार्थिनः

Analysis

Word Lemma Parse
भ्रू भ्रू pos=n,comp=y
भेदिन् भेदिन् pos=a,g=m,c=3,n=p
pos=i
कम्प कम्प pos=n,comp=y
उष्ठैः उष्ठ pos=n,g=m,c=3,n=p
ललित लल् pos=va,comp=y,f=part
अङ्गुलि अङ्गुलि pos=n,comp=y
तर्जनैः तर्जन pos=n,g=m,c=3,n=p
यत्र यत्र pos=i
कोपैः कोप pos=n,g=m,c=3,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
प्रसाद प्रसाद pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
प्रसादार्थिनः प्रिय pos=a,g=m,c=1,n=p