Original

यत्रौषधिप्रकाशेन नक्तं दर्शितसंचराः ।अनभिज्ञास् तमिस्राणां दुर्दिनेष्व् अभिसारिकाः ॥

Segmented

यत्र ओषधि-प्रकाशेन नक्तम् दर्शित-संचर अनभिज्ञास् तमिस्राणाम् दुर्दिनेष्व् अभिसारिकाः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
ओषधि ओषधि pos=n,comp=y
प्रकाशेन प्रकाश pos=n,g=m,c=3,n=s
नक्तम् नक्त pos=n,g=n,c=2,n=s
दर्शित दर्शय् pos=va,comp=y,f=part
संचर संचर pos=n,g=f,c=1,n=p
अनभिज्ञास् अनभिज्ञ pos=a,g=f,c=1,n=p
तमिस्राणाम् तमिस्र pos=n,g=n,c=6,n=p
दुर्दिनेष्व् दुर्दिन pos=n,g=n,c=7,n=p
अभिसारिकाः अभिसारिका pos=n,g=f,c=1,n=p