Original

यत्र स्फटिकहर्म्येषु नक्तम् आपानभूमिषु ।ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्य् उपहारताम् ॥

Segmented

यत्र स्फटिक-हर्म्येषु नक्तम् आपान-भूमिषु ज्योतिषाम् प्रतिबिम्बानि प्राप्नुवन्त्य् उपहार-ताम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
स्फटिक स्फटिक pos=n,comp=y
हर्म्येषु हर्म्य pos=n,g=n,c=7,n=p
नक्तम् नक्त pos=n,g=n,c=2,n=s
आपान आपान pos=n,comp=y
भूमिषु भूमि pos=n,g=f,c=7,n=p
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
प्रतिबिम्बानि प्रतिबिम्ब pos=n,g=n,c=1,n=p
प्राप्नुवन्त्य् प्राप् pos=v,p=3,n=p,l=lat
उपहार उपहार pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s