Original

शिखरासक्तमेघानां व्यजन्ते यत्र वेश्मनाम् ।अनुगर्जितसंदिग्धाः करणैर् मुरजस्वनाः ॥

Segmented

शिखर-आसक्त-मेघानाम् व्यजन्ते यत्र अनुगर्जित-संदिग्धाः करणैः मुरज-स्वनाः

Analysis

Word Lemma Parse
शिखर शिखर pos=n,comp=y
आसक्त आसञ्ज् pos=va,comp=y,f=part
मेघानाम् मेघ pos=n,g=n,c=6,n=p
व्यजन्ते यत्र pos=i
यत्र वेश्मन् pos=n,g=n,c=6,n=p
अनुगर्जित अनुगर्जित pos=n,comp=y
संदिग्धाः संदिह् pos=va,g=m,c=1,n=p,f=part
करणैः करण pos=n,g=n,c=3,n=p
मुरज मुरज pos=n,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p