Original

तस्मिन् संयमिनाम् आद्ये जाते परिणयोन्मुखे ।जहुः परिग्रहव्रीडां प्राजापत्यास् तपस्विनः ॥

Segmented

तस्मिन् संयमिनाम् आद्ये जाते परिणय-उन्मुखे जहुः परिग्रह-व्रीडाम् प्राजापत्यास् तपस्विनः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
संयमिनाम् संयमिन् pos=a,g=m,c=6,n=p
आद्ये आद्य pos=a,g=m,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
परिणय परिणय pos=n,comp=y
उन्मुखे उन्मुख pos=a,g=m,c=7,n=s
जहुः हा pos=v,p=3,n=p,l=lit
परिग्रह परिग्रह pos=n,comp=y
व्रीडाम् व्रीडा pos=n,g=f,c=2,n=s
प्राजापत्यास् प्राजापत्य pos=a,g=m,c=1,n=p
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p