Original

आर्याप्य् अरुन्धती तत्र व्यापारं कर्तुं अर्हति ।प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥

Segmented

आर्या अपि अरुन्धती तत्र व्यापारम् कर्तुम् अर्हति प्रायेण एवंविधे कार्ये पुरंध्रीणाम् प्रगल्भ-ता

Analysis

Word Lemma Parse
आर्या आर्य pos=a,g=f,c=1,n=s
अपि अपि pos=i
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
व्यापारम् व्यापार pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
प्रायेण प्रायेण pos=i
एवंविधे एवंविध pos=a,g=n,c=7,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
पुरंध्रीणाम् पुरंध्री pos=n,g=f,c=6,n=p
प्रगल्भ प्रगल्भ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s