Original

उन्नतेन स्थितिमता धुरम् उद्वहता भुवः ।तेन योजितसंबन्धं वित्त माम् अप्य् अवञ्चितम् ॥

Segmented

उन्नतेन स्थितिमता धुरम् उद्वहता भुवः तेन योजय्-संबन्धम् वित्त माम् अप्य् अवञ्चितम्

Analysis

Word Lemma Parse
उन्नतेन उन्नम् pos=va,g=m,c=3,n=s,f=part
स्थितिमता स्थितिमत् pos=a,g=m,c=3,n=s
धुरम् धुर् pos=n,g=f,c=2,n=s
उद्वहता उद्वह् pos=va,g=m,c=3,n=s,f=part
भुवः भू pos=n,g=f,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
योजय् योजय् pos=va,comp=y,f=part
संबन्धम् सम्बन्ध pos=n,g=m,c=2,n=s
वित्त विद् pos=v,p=2,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
अप्य् अपि pos=i
अवञ्चितम् अवञ्चित pos=a,g=m,c=2,n=s