Original

सो ऽहं तृष्णातुरैर् वृष्टिं विद्युत्वान् इव चातकैः ।अरिविप्रकृतैर् देवैः प्रसूतिं प्रति याचितः ॥

Segmented

सो ऽहम् तृष्णा-आतुरैः वृष्टिम् विद्युत्वान् इव चातकैः अरि-विप्रकृतैः देवैः प्रसूतिम् प्रति याचितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तृष्णा तृष्णा pos=n,comp=y
आतुरैः आतुर pos=a,g=m,c=3,n=p
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
विद्युत्वान् विद्युत्वन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
चातकैः चातक pos=n,g=m,c=3,n=p
अरि अरि pos=n,comp=y
विप्रकृतैः विप्रकृ pos=va,g=m,c=3,n=p,f=part
देवैः देव pos=n,g=m,c=3,n=p
प्रसूतिम् प्रसूति pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
याचितः याच् pos=va,g=m,c=1,n=s,f=part