Original

अथवा सुमहत्य् एषा प्रार्थना देव तिष्ठतु ।चिन्तितोपस्थितांस् तावच् छाधि नः करवाम किम् ॥

Segmented

अथवा सु महती एषा प्रार्थना देव तिष्ठतु चिन्तित-उपस्थितान् तावत् शाधि नः करवाम किम्

Analysis

Word Lemma Parse
अथवा अथवा pos=i
सु सु pos=i
महती महत् pos=a,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
प्रार्थना प्रार्थना pos=n,g=f,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
चिन्तित चिन्तय् pos=va,comp=y,f=part
उपस्थितान् उपस्था pos=va,g=m,c=2,n=p,f=part
तावत् तावत् pos=i
शाधि शास् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
करवाम कृ pos=v,p=1,n=p,l=lot
किम् pos=n,g=n,c=2,n=s