Original

यस्य चेतसि वर्तेथाः स तावत् कृतिनां वरः ।किं पुनर् ब्रह्मयोनेर् यस् तव चेतसि वर्तते ॥

Segmented

यस्य चेतसि वर्तेथाः स तावत् कृतिनाम् वरः किम् पुनः ब्रह्म-योनेः यस् तव चेतसि वर्तते

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
चेतसि चेतस् pos=n,g=n,c=7,n=s
वर्तेथाः वृत् pos=v,p=2,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
कृतिनाम् कृतिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
योनेः योनि pos=n,g=f,c=6,n=s
यस् यद् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
चेतसि चेतस् pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat