Original

अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् ।इदम् ऊचुर् अनूचानाः प्रीतिकण्टकितत्वचः ॥

Segmented

अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् इदम् ऊचुः अनूचानाः प्रीति-कण्टकित-त्वच्

Analysis

Word Lemma Parse
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मानयित्वा मानय् pos=vi
जगद्गुरुम् जगद्गुरु pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
अनूचानाः अनूचान pos=a,g=m,c=1,n=p
प्रीति प्रीति pos=n,comp=y
कण्टकित कण्टकित pos=a,comp=y
त्वच् त्वच् pos=n,g=m,c=1,n=p