Original

धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति ।पूर्वापराधभीतस्य कामस्योच्छ्वासितं मनः ॥

Segmented

धर्मेण अपि पदम् शर्वे कारिते पार्वतीम् प्रति पूर्व-अपराध-भीतस्य कामस्य उच्छ्वासितम् मनः

Analysis

Word Lemma Parse
धर्मेण धर्म pos=n,g=m,c=3,n=s
अपि अपि pos=i
पदम् पद pos=n,g=n,c=2,n=s
शर्वे शर्व pos=n,g=m,c=7,n=s
कारिते कारय् pos=va,g=m,c=7,n=s,f=part
पार्वतीम् पार्वती pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
पूर्व पूर्व pos=n,comp=y
अपराध अपराध pos=n,comp=y
भीतस्य भी pos=va,g=m,c=6,n=s,f=part
कामस्य काम pos=n,g=m,c=6,n=s
उच्छ्वासितम् उच्छ्वासय् pos=va,g=n,c=1,n=s,f=part
मनः मनस् pos=n,g=n,c=1,n=s