Original

तद्दर्शनाद् अभूच् छम्भोर् भूयान् दारार्थम् आदरः ।क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलसाधनम् ॥

Segmented

तद्-दर्शनात् अभूत् शम्भोः भूयान् दार-अर्थम् आदरः क्रियाणाम् खलु धर्म्याणाम् सत्-पत्नीः मूल-साधनम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
शम्भोः शम्भु pos=n,g=m,c=6,n=s
भूयान् भूयस् pos=a,g=m,c=1,n=s
दार दार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आदरः आदर pos=n,g=m,c=1,n=s
क्रियाणाम् क्रिया pos=n,g=f,c=6,n=p
खलु खलु pos=i
धर्म्याणाम् धर्म्य pos=a,g=f,c=6,n=p
सत् सत् pos=a,comp=y
पत्नीः पत्नी pos=n,g=f,c=1,n=p
मूल मूल pos=n,comp=y
साधनम् साधन pos=n,g=n,c=1,n=s