Original

तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।साक्षाद् इव तपःसिद्धिर् बभासे बह्व् अरुन्धती ॥

Segmented

तेषाम् मध्य-गता साध्वी पत्युः पाद-अर्पित-ईक्षणा साक्षाद् इव तपः-सिद्धिः बभासे बह्व् अरुन्धती

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
मध्य मध्य pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
साध्वी साधु pos=a,g=f,c=1,n=s
पत्युः पति pos=n,g=,c=6,n=s
पाद पाद pos=n,comp=y
अर्पित अर्पय् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
साक्षाद् साक्षात् pos=i
इव इव pos=i
तपः तपस् pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
बभासे भास् pos=v,p=3,n=s,l=lit
बह्व् बहु pos=a,g=n,c=2,n=s
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s