Original

प्राक्तनानां विशुद्धानां परिपाकम् उपेयुषाम् ।तपसाम् उपभुञ्जानाः फलान्य् अपि तपस्विनः ॥

Segmented

प्राक्तनानाम् विशुद्धानाम् परिपाकम् उपेयुषाम् तपसाम् उपभुञ्जानाः फलान्य् अपि तपस्विनः

Analysis

Word Lemma Parse
प्राक्तनानाम् प्राक्तन pos=a,g=n,c=6,n=p
विशुद्धानाम् विशुध् pos=va,g=n,c=6,n=p,f=part
परिपाकम् परिपाक pos=n,g=m,c=2,n=s
उपेयुषाम् उपे pos=va,g=n,c=6,n=p,f=part
तपसाम् तपस् pos=n,g=n,c=6,n=p
उपभुञ्जानाः उपभुज् pos=va,g=m,c=1,n=p,f=part
फलान्य् फल pos=n,g=n,c=2,n=p
अपि अपि pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p