Original

अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् ।दाता मे भूभृतां नाथः प्रमाणीक्रियताम् इति ॥

Segmented

अथ विश्वात्मने गौरी संदिदेश मिथः सखीम् दाता मे भूभृताम् नाथः प्रमाणीक्रियताम् इति

Analysis

Word Lemma Parse
अथ अथ pos=i
विश्वात्मने विश्वात्मन् pos=n,g=m,c=4,n=s
गौरी गौरी pos=n,g=f,c=1,n=s
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
मिथः मिथस् pos=i
सखीम् सखी pos=n,g=f,c=2,n=s
दाता दातृ pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भूभृताम् भूभृत् pos=n,g=m,c=6,n=p
नाथः नाथ pos=n,g=m,c=1,n=s
प्रमाणीक्रियताम् प्रमाणीकृ pos=v,p=3,n=s,l=lot
इति इति pos=i