Original

यथा प्रसिद्धैर् मधुरं शिरोरुहैर् जटाभिर् अप्य् एवम् अभूत् तदाननम् ।न शट्पदश्रेणिभिर् एव पङ्कजं सशैवलासङ्गम् अपि प्रकाशते ॥

Segmented

यथा प्रसिद्धैः मधुरम् शिरोरुहैः जटाभिः अप्य् एवम् अभूत् तद्-आननम् न षट्पद-श्रेणि एव पङ्कजम् स शैवल-आसङ्गम् अपि प्रकाशते

Analysis

Word Lemma Parse
यथा यथा pos=i
प्रसिद्धैः प्रसिध् pos=va,g=m,c=3,n=p,f=part
मधुरम् मधुर pos=a,g=n,c=1,n=s
शिरोरुहैः शिरोरुह pos=n,g=m,c=3,n=p
जटाभिः जटा pos=n,g=f,c=3,n=p
अप्य् अपि pos=i
एवम् एवम् pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
तद् तद् pos=n,comp=y
आननम् आनन pos=n,g=n,c=1,n=s
pos=i
षट्पद षट्पद pos=n,comp=y
श्रेणि श्रेणि pos=n,g=m,c=3,n=p
एव एव pos=i
पङ्कजम् पङ्कज pos=n,g=n,c=1,n=s
pos=i
शैवल शैवल pos=n,comp=y
आसङ्गम् आसङ्ग pos=n,g=n,c=1,n=s
अपि अपि pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat