Original

अलं विवादेन यथा श्रुतस् त्वया तथाविधस् तावद् अशेषम् अस्तु सः ।ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर् वचनीयम् ईक्षते ॥

Segmented

अलम् विवादेन यथा श्रुतस् त्वया तथाविधस् तावद् अशेषम् अस्तु सः मे अत्र भाव-एक-रसम् मनः स्थितम् न काम-वृत्तिः वचनीयम् ईक्षते

Analysis

Word Lemma Parse
अलम् अलम् pos=i
विवादेन विवाद pos=n,g=m,c=3,n=s
यथा यथा pos=i
श्रुतस् श्रु pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तथाविधस् तथाविध pos=a,g=m,c=1,n=s
तावद् तावत् pos=i
अशेषम् अशेष pos=a,g=n,c=2,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
सः तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
भाव भाव pos=n,comp=y
एक एक pos=n,comp=y
रसम् रस pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
pos=i
काम काम pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
वचनीयम् वच् pos=va,g=n,c=2,n=s,f=krtya
ईक्षते ईक्ष् pos=v,p=3,n=s,l=lat