Original

विवक्षता दोषम् अपि च्युतात्मना त्वयैकम् ईशं प्रति साधु भाषितम् ।यम् आमनन्त्य् आत्मभुवो ऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥

Segmented

विवक्षता दोषम् अपि च्युत-आत्मना त्वया एकम् ईशम् प्रति साधु भाषितम् यम् आमनन्त्य् आत्मभुवो ऽपि कारणम् कथम् स लक्षय्-प्रभवः भविष्यति

Analysis

Word Lemma Parse
विवक्षता विवक्ष् pos=va,g=m,c=3,n=s,f=part
दोषम् दोष pos=n,g=m,c=2,n=s
अपि अपि pos=i
च्युत च्यु pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
एकम् एक pos=n,g=n,c=1,n=s
ईशम् ईश pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
साधु साधु pos=a,g=n,c=1,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
यम् यद् pos=n,g=m,c=2,n=s
आमनन्त्य् आम्ना pos=v,p=3,n=p,l=lat
आत्मभुवो आत्मभू pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
कारणम् कारण pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
लक्षय् लक्षय् pos=va,comp=y,f=krtya
प्रभवः प्रभव pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt