Original

असंपदस् तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा ।करोति पादाव् उपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥

Segmented

असंपदस् तस्य वृषेण गच्छतः प्रभिद्-दिग्वारण-वाहनः वृषा करोति पादाव् उपगम्य मौलिना विनिद्र-मन्दार-रजः-अरुण-अङ्गुलिः

Analysis

Word Lemma Parse
असंपदस् असम्पद् pos=n,g=f,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वृषेण वृष pos=n,g=m,c=3,n=s
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part
प्रभिद् प्रभिद् pos=va,comp=y,f=part
दिग्वारण दिग्वारण pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
वृषा वृषन् pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
पादाव् पाद pos=n,g=m,c=2,n=d
उपगम्य उपगम् pos=vi
मौलिना मौलि pos=n,g=m,c=3,n=s
विनिद्र विनिद्र pos=a,comp=y
मन्दार मन्दार pos=n,comp=y
रजः रजस् pos=n,comp=y
अरुण अरुण pos=a,comp=y
अङ्गुलिः अङ्गुलि pos=n,g=f,c=1,n=s