Original

विमुच्य सा हारम् अहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् ।बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥

Segmented

विमुच्य सा हारम् अहार्य-निश्चया विलोल-यष्टि-प्रविलुप्-चन्दनम् बबन्ध बाला अरुण-बभ्रु वल्कलम् पयोधर-उत्सेध-विशीर्ण-संहति

Analysis

Word Lemma Parse
विमुच्य विमुच् pos=vi
सा तद् pos=n,g=f,c=1,n=s
हारम् हार pos=n,g=m,c=2,n=s
अहार्य अहार्य pos=a,comp=y
निश्चया निश्चय pos=n,g=f,c=1,n=s
विलोल विलोल pos=a,comp=y
यष्टि यष्टि pos=n,comp=y
प्रविलुप् प्रविलुप् pos=va,comp=y,f=part
चन्दनम् चन्दन pos=n,g=m,c=2,n=s
बबन्ध बन्ध् pos=v,p=3,n=s,l=lit
बाला बाला pos=n,g=f,c=1,n=s
अरुण अरुण pos=a,comp=y
बभ्रु बभ्रु pos=a,g=n,c=2,n=s
वल्कलम् वल्कल pos=n,g=n,c=2,n=s
पयोधर पयोधर pos=n,comp=y
उत्सेध उत्सेध pos=n,comp=y
विशीर्ण विशृ pos=va,comp=y,f=part
संहति संहति pos=n,g=n,c=2,n=s