Original

तदङ्गसंसर्गम् अवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये ।तथा हि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिर् अम्बरौकसां ॥

Segmented

तद्-अङ्ग-संसर्गम् अवाप्य कल्पते ध्रुवम् चिता-भस्म-रजः विशुद्धये तथा हि नृत्य-अभिनय-क्रिया-च्युतम् विलिप्यते मौलिभिः अम्बरौकसाम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
संसर्गम् संसर्ग pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i
चिता चिता pos=n,comp=y
भस्म भस्मन् pos=n,comp=y
रजः रजस् pos=n,g=n,c=1,n=s
विशुद्धये विशुद्धि pos=n,g=f,c=4,n=s
तथा तथा pos=i
हि हि pos=i
नृत्य नृत्य pos=n,comp=y
अभिनय अभिनय pos=n,comp=y
क्रिया क्रिया pos=n,comp=y
च्युतम् च्यु pos=va,g=n,c=1,n=s,f=part
विलिप्यते विलिप् pos=v,p=3,n=s,l=lat
मौलिभिः मौलि pos=n,g=m,c=3,n=p
अम्बरौकसाम् अम्बरौकस् pos=n,g=m,c=6,n=p