Original

उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवम् आत्थ माम् ।अलोकसामान्यम् अचिन्त्यहेतुकं द्विषन्ति मन्दाश् चरितं महात्मनाम् ॥

Segmented

उवाच च एनम् परमार्थतो हरम् न वेत्सि नूनम् यत एवम् आत्थ माम् अलोक-सामान्यम् अचिन्त्य-हेतुकम् द्विषन्ति मन्दाः चरितम् महात्मनाम्

Analysis

Word Lemma Parse
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
परमार्थतो परमार्थ pos=n,g=m,c=5,n=s
हरम् हर pos=n,g=m,c=2,n=s
pos=i
वेत्सि विद् pos=v,p=2,n=s,l=lat
नूनम् नूनम् pos=i
यत यतस् pos=i
एवम् एवम् pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
अलोक अलोक pos=n,comp=y
सामान्यम् सामान्य pos=a,g=n,c=2,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
हेतुकम् हेतुक pos=a,g=n,c=2,n=s
द्विषन्ति द्विष् pos=v,p=3,n=p,l=lat
मन्दाः मन्द pos=a,g=m,c=1,n=p
चरितम् चरित pos=n,g=n,c=2,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p