Original

इयं च ते ऽन्या पुरतो विडम्बना यद् ऊढया वारणराजहार्यया ।विलोक्य वृद्धोक्षम् अधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥

Segmented

इयम् च ते ऽन्या पुरतो विडम्बना यद् ऊढया वारण-राज-हृ विलोक्य वृद्ध-उक्षम् अधिष्ठितम् त्वया महा-जनः स्मेर-मुखः भविष्यति

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽन्या अन्य pos=n,g=f,c=1,n=s
पुरतो पुरतस् pos=i
विडम्बना विडम्बन pos=n,g=f,c=1,n=s
यद् यत् pos=i
ऊढया ऊढा pos=n,g=f,c=3,n=s
वारण वारण pos=n,comp=y
राज राजन् pos=n,comp=y
हृ हृ pos=va,g=f,c=3,n=s,f=krtya
विलोक्य विलोकय् pos=vi
वृद्ध वृद्ध pos=a,comp=y
उक्षम् उक्ष pos=n,g=m,c=2,n=s
अधिष्ठितम् अधिष्ठा pos=va,g=m,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
महा महत् pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
स्मेर स्मेर pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt