Original

त्वम् एव तावत् परिचिन्तय स्वयं कदा चिद् एते यदि योगम् अर्हतः ।वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥

Segmented

त्वम् एव तावत् परिचिन्तय स्वयम् कदाचिद् एते यदि योगम् अर्हतः वधू-दुकूलम् कलहंस-लक्षणम् गज-अजिनम् शोणित-बिन्दु-वर्षिन् च

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
तावत् तावत् pos=i
परिचिन्तय परिचिन्तय् pos=v,p=2,n=s,l=lot
स्वयम् स्वयम् pos=i
कदाचिद् कदाचिद् pos=i
एते एतद् pos=n,g=n,c=1,n=d
यदि यदि pos=i
योगम् योग pos=n,g=m,c=2,n=s
अर्हतः अर्ह् pos=v,p=3,n=d,l=lat
वधू वधू pos=n,comp=y
दुकूलम् दुकूल pos=n,g=n,c=1,n=s
कलहंस कलहंस pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
गज गज pos=n,comp=y
अजिनम् अजिन pos=n,g=n,c=1,n=s
शोणित शोणित pos=n,comp=y
बिन्दु बिन्दु pos=n,comp=y
वर्षिन् वर्षिन् pos=a,g=n,c=1,n=s
pos=i