Original

अवस्तुनिर्बन्धपरे कथं नु ते करो ऽयम् आमुक्तविवाहकौतुकः ।करेण शंभोर् वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥

Segmented

अवस्तु-निर्बन्ध-परस्मिन् कथम् नु ते करो ऽयम् आमुक्त-विवाह-कौतुकः करेण शंभोः वलयीकृ-अहिना सहिष्यते तद्-प्रथम-अवलम्बनम्

Analysis

Word Lemma Parse
अवस्तु अवस्तु pos=n,comp=y
निर्बन्ध निर्बन्ध pos=n,comp=y
परस्मिन् पर pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
नु नु pos=i
ते त्वद् pos=n,g=,c=6,n=s
करो कर pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आमुक्त आमुच् pos=va,comp=y,f=part
विवाह विवाह pos=n,comp=y
कौतुकः कौतुक pos=n,g=m,c=1,n=s
करेण कर pos=n,g=m,c=3,n=s
शंभोः शम्भु pos=n,g=m,c=6,n=s
वलयीकृ वलयीकृ pos=va,comp=y,f=part
अहिना अहि pos=n,g=m,c=3,n=s
सहिष्यते सह् pos=v,p=3,n=s,l=lrt
तद् तद् pos=n,comp=y
प्रथम प्रथम pos=a,comp=y
अवलम्बनम् अवलम्बन pos=n,g=n,c=2,n=s