Original

यथा श्रुतं वेदविदां वर त्वया जनो ऽयम् उच्चैःपदलङ्घनोत्सुकः ।तपः किलेदं तदवाप्तिसाधनं मनोरथानाम् अगतिर् न विद्यते ॥

Segmented

यथा श्रुतम् वेद-विदाम् वर त्वया जनो ऽयम् उच्चैस् पद-लङ्घन-उत्सुकः तपः किल इदम् तद्-अवाप्ति-साधनम् मनोरथानाम् अगतिः न विद्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
वेद वेद pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
जनो जन pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उच्चैस् उच्चैस् pos=i
पद पद pos=n,comp=y
लङ्घन लङ्घन pos=n,comp=y
उत्सुकः उत्सुक pos=a,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
किल किल pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
तद् तद् pos=n,comp=y
अवाप्ति अवाप्ति pos=n,comp=y
साधनम् साधन pos=n,g=n,c=1,n=s
मनोरथानाम् मनोरथ pos=n,g=m,c=6,n=p
अगतिः अगति pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat