Original

अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् ।कथं चिद् अद्रेस् तनया मिताक्षरं चिरव्यवस्थापितवाग् अभाषत ॥

Segmented

अथ अग्र-हस्ते मुकुलीकृत-अङ्गुलि समर्पयन्ती स्फटिक-अक्ष-मालिकाम् कथंचिद् अद्रेस् तनया मित-अक्षरम् चिर-व्यवस्थापय्-वाच् अभाषत

Analysis

Word Lemma Parse
अथ अथ pos=i
अग्र अग्र pos=n,comp=y
हस्ते हस्त pos=n,g=m,c=7,n=s
मुकुलीकृत मुकुलीकृत pos=a,comp=y
अङ्गुलि अङ्गुलि pos=n,g=m,c=7,n=s
समर्पयन्ती समर्पय् pos=va,g=f,c=1,n=s,f=part
स्फटिक स्फटिक pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
मालिकाम् मालिका pos=n,g=f,c=2,n=s
कथंचिद् कथंचिद् pos=i
अद्रेस् अद्रि pos=n,g=m,c=6,n=s
तनया तनया pos=n,g=f,c=1,n=s
मित मा pos=va,comp=y,f=part
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
चिर चिर pos=a,comp=y
व्यवस्थापय् व्यवस्थापय् pos=va,comp=y,f=part
वाच् वाच् pos=n,g=f,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan