Original

द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टम् एष्व् अपि ।न च प्ररोहाभिमुखो ऽपि दृश्यते मनोरथो ऽस्याः शशिमौलिसंश्रयः ॥

Segmented

द्रुमेषु सख्या कृत-जन्मन् स्वयम् फलम् तपः-साक्षिन् दृष्टम् एष्व् अपि न च प्ररोह-अभिमुखः ऽपि दृश्यते मनोरथो ऽस्याः शशिमौलि-संश्रयः

Analysis

Word Lemma Parse
द्रुमेषु द्रुम pos=n,g=m,c=7,n=p
सख्या सखि pos=n,g=,c=3,n=s
कृत कृ pos=va,comp=y,f=part
जन्मन् जन्मन् pos=n,g=m,c=7,n=p
स्वयम् स्वयम् pos=i
फलम् फल pos=n,g=n,c=1,n=s
तपः तपस् pos=n,comp=y
साक्षिन् साक्षिन् pos=a,g=m,c=7,n=p
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
एष्व् इदम् pos=n,g=m,c=7,n=p
अपि अपि pos=i
pos=i
pos=i
प्ररोह प्ररोह pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
मनोरथो मनोरथ pos=n,g=m,c=1,n=s
ऽस्याः इदम् pos=n,g=f,c=6,n=s
शशिमौलि शशिमौलि pos=n,comp=y
संश्रयः संश्रय pos=n,g=m,c=1,n=s