Original

कदा चिद् आसन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी ।अयाचतारण्यनिवासम् आत्मनः फलोदयान्ताय तपःसमाधये ॥

Segmented

कदाचिद् आसन्न-सखि-मुखेन सा मनोरथ-ज्ञम् पितरम् मनस्विनी अयाचत अरण्य-निवासम् आत्मनः फल-उदय-अन्ताय तपः-समाधि

Analysis

Word Lemma Parse
कदाचिद् कदाचिद् pos=i
आसन्न आसन्न pos=a,comp=y
सखि सखी pos=n,comp=y
मुखेन मुख pos=n,g=n,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
मनोरथ मनोरथ pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
मनस्विनी मनस्विन् pos=a,g=f,c=1,n=s
अयाचत याच् pos=v,p=3,n=s,l=lan
अरण्य अरण्य pos=n,comp=y
निवासम् निवास pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
फल फल pos=n,comp=y
उदय उदय pos=n,comp=y
अन्ताय अन्त pos=n,g=m,c=4,n=s
तपः तपस् pos=n,comp=y
समाधि समाधि pos=n,g=m,c=4,n=s