Original

यदा च तस्याधिगमे जगत्पतेर् अपश्यद् अन्यं न विधिं विचिन्वती ।तदा सहास्माभिर् अनुज्ञया गुरोर् इयं प्रपन्ना तपसे तपोवनम् ॥

Segmented

यदा च तस्य अधिगमे जगत्पतेः अपश्यद् अन्यम् न विधिम् विचिन्वती तदा सह अस्माभिः अनुज्ञया गुरोः इयम् प्रपन्ना तपसे तपः-वनम्

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अधिगमे अधिगम pos=n,g=m,c=7,n=s
जगत्पतेः जगत्पति pos=n,g=m,c=6,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
अन्यम् अन्य pos=n,g=m,c=2,n=s
pos=i
विधिम् विधि pos=n,g=m,c=2,n=s
विचिन्वती विचि pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
अनुज्ञया अनुज्ञा pos=n,g=f,c=3,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्रपन्ना प्रपद् pos=va,g=f,c=1,n=s,f=part
तपसे तपस् pos=n,g=n,c=4,n=s
तपः तपस् pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s