Original

सखी तदीया तम् उवाच वर्णिनं निबोध साधो तव चेत् कुतूहलम् ।यदर्थम् अम्भोजम् इवोष्णवारणं कृतं तपःसाधनम् एतया वपुः ॥

Segmented

सखी तदीया तम् उवाच वर्णिनम् निबोध साधो तव चेत् कुतूहलम् यत् अर्थम् अम्भोजम् इव उष्ण-वारणम् कृतम् तपः-साधनम् एतया वपुः

Analysis

Word Lemma Parse
सखी सखी pos=n,g=f,c=1,n=s
तदीया तदीय pos=a,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वर्णिनम् वर्णिन् pos=a,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
साधो साधु pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
चेत् चेद् pos=i
कुतूहलम् कुतूहल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
अम्भोजम् अम्भोज pos=n,g=n,c=1,n=s
इव इव pos=i
उष्ण उष्ण pos=n,comp=y
वारणम् वारण pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,comp=y
साधनम् साधन pos=n,g=n,c=1,n=s
एतया एतद् pos=n,g=f,c=3,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s