Original

इति ध्रुवेच्छाम् अनुशासती सुतां शशाक मेना न नियन्तुम् उद्यमात् ।क ईप्सितार्थस्थिरनिश्चयं मनः पयश् च निम्नाभिमुखं प्रतीपयेत् ॥

Segmented

इति ध्रुव-इच्छाम् अनुशासती सुताम् शशाक मेना न नियन्तुम् उद्यमात् क ईप्सित-अर्थ-स्थिर-निश्चयम् मनः पयः च निम्न-अभिमुखम् प्रतीपयेत्

Analysis

Word Lemma Parse
इति इति pos=i
ध्रुव ध्रुव pos=a,comp=y
इच्छाम् इच्छा pos=n,g=f,c=2,n=s
अनुशासती अनुशास् pos=va,g=f,c=1,n=s,f=part
सुताम् सुता pos=n,g=f,c=2,n=s
शशाक शक् pos=v,p=3,n=s,l=lit
मेना मेना pos=n,g=f,c=1,n=s
pos=i
नियन्तुम् नियम् pos=vi
उद्यमात् उद्यम pos=n,g=m,c=5,n=s
pos=n,g=m,c=1,n=s
ईप्सित ईप्सय् pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
स्थिर स्थिर pos=a,comp=y
निश्चयम् निश्चय pos=n,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
पयः पयस् pos=n,g=n,c=2,n=s
pos=i
निम्न निम्न pos=a,comp=y
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
प्रतीपयेत् प्रतीपय् pos=v,p=3,n=s,l=vidhilin