Original

मुनिव्रतैस् त्वाम् अतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् ।शशाङ्कलेखाम् इव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥

Segmented

मुनि-व्रतैः त्वाम् अतिमात्र-कर्शिताम् दिवाकर-आप्लुः-विभूषण-आस्पदाम् शशाङ्क-लेखाम् इव पश्यतो दिवा स चेतसः कस्य मनो न दूयते

Analysis

Word Lemma Parse
मुनि मुनि pos=n,comp=y
व्रतैः व्रत pos=n,g=n,c=3,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
अतिमात्र अतिमात्र pos=a,comp=y
कर्शिताम् कर्शय् pos=va,g=f,c=2,n=s,f=part
दिवाकर दिवाकर pos=n,comp=y
आप्लुः आप्लुष् pos=va,comp=y,f=part
विभूषण विभूषण pos=n,comp=y
आस्पदाम् आस्पद pos=n,g=f,c=2,n=s
शशाङ्क शशाङ्क pos=n,comp=y
लेखाम् लेखा pos=n,g=f,c=2,n=s
इव इव pos=i
पश्यतो दृश् pos=va,g=m,c=6,n=s,f=part
दिवा दिव् pos=n,g=,c=3,n=s
pos=i
चेतसः चेतस् pos=n,g=m,c=6,n=s
कस्य pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
pos=i
दूयते दु pos=v,p=3,n=s,l=lat